B 191-20 Puraścaraṇasaṅkalpa
Manuscript culture infobox
Filmed in: B 191/20
Title: Puraścaraṇasaṅkalpa
Dimensions: 21.5 x 8 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1826
Remarks:
Reel No. B 191/20
Inventory No. 56222
Title Puraścaraṇasaṅkalpa
Remarks
Author
Subject Śaiva Tantra / Tantrik Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper / Thyasaphu
State incomplete
Size 21.5 x 8.0 cm
Binding Hole(s)
Folios 3
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1826
Manuscript Features
MS contains the text of the Grahaṇapuraścaraṇasaṅkalpa up to the Brāhmaṇabhojana.
Excerpts
Beginning
|| adyādi amukadevatāyā amukamantrasiddhikāma āgatacaturddaśīparyantaṃ pratidinaṃ
ṣaṭsahasrajaparūpapuraścaraṇakarmmāhaṇ kariṣye || || adyādi
sūryyagrahaṇakṛtapuraścaraṇāṃgabhūta śata sahasra ityādi saṃkhyājapa daśāṃśa homān
kalppapaṃcaguṇajapamahaṃ kariṣye || || adyādi
sūryahgrahaṇakṛtapuraścaraṇāṃgabhūtahomadaśāṃśatarppaṇam ahaṃ kariṣye || || catuḥ
samamiśritajalena tarppaṇaṃ || (exp. 2t1–5)
End
brāhmaṇabhojanasaṃkalpaṃ || || yajñasthāne purodāsa || || adya varāha adya || || oṃ tatsat amuka
gotra amuka nāma amuka devatāyā mumuccārya(!) amukamantrasyasiddhikāmaḥ ||
kuśatrayatilajalānyādāya || saṃkalpaṃ kuryāt || oṃ adya brahmaṇetyādi adyādi upamanyugotra
caturbhujadāsīhaṃ mūlam uccārya amukamantrasiddhikāmaḥ lakṣasaṃkhyajapa adya paurṇamāsīm
ārabhya yāvat paurṇamāsīparyantaṃ paṃcāṃgapuraścaraṇam ahaṃ kariṣye || || asmat
śrī3guhyakālīṣṭadevatāyāḥ ṣoḍaśākṣarīmantrasiddhyarthaṃ
lakṣajapapuraścaraṇapaṃcopacārapūjānimittārthena || bhakti śraddhā bhāva vacanā pūjānāṃ jīva
mucyate || ❁ || || (exp. 4t4–4b4)
Colophon
Microfilm Details
Reel No. B 191/20
Date of Filming not mentioned
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 03-04-2012
Bibliography